B 150-4 Śyāmārahasya

Template:IP

Manuscript culture infobox

Filmed in: B 150/4
Title: Śyāmārahasya
Dimensions: 33.5 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks: b Pūrṇānanda Paramahaṃsa, mantrabhedavivaraṇa; A 1299/6


Reel No. B 150/4

Inventory No. 74778

Title Śyāmārahasya

Remarks

Author Śrīpūrṇānaṃda Paramahaṃsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha puraścaraṇavidhiḥ

tad uktam kālītantre

ādau puraskriyāṃ kuryān niyamena yathāvidhi
lakṣam ekaṃ japed vadyaṃ haviṣyāśī divāśuciḥ

rātrau tāṃvūlapūrāsaḥ śayyāyāṃ lakṣam ānanaḥ
tataḥ siddhamanur maṃtrīprayogārho na cānyathā

jīvahino yathā degī sarvakarmasu na kṣamaḥ
puraścaraṇahīno hi tathā maṃtraprakīrttitaḥ (fol. 1v1–3)

End

prakārāṃtaṃra tatvavimarṣIṇyāṃ

vrahmāvahnisamārūḍhas triguṇīkṛtavigrahaḥ
vāmanetreṇa saṃyukto nādaviṃdusamanvitaḥ

prāg uktavad vahnijāyā dakṣiyā dviviṃśati
tatraiva trayodaśi dvādaśī ca daśamy ekādaśī tathā

etāḥ praśastatithayo dīkṣākarmasu karmiṇāṃ
ṣaṣṭī ca navamī caiva adhame parikīrttite

kṛṣāṣṭamyāṃ caturdaśyāṃ dīkṣākāryā śubhpradā (fol. 9v1–4)

Colophon

iti śrīpūrṇānaṃdaparamahaṃsaviracite śyāmārahasye maṃtrabhedavivaraṇam nāma ṣaṣṭaḥ paricchedaḥ (fol. 9v4–5)

Microfilm Details

Reel No. B 150/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005